Original

दधाति यः स्वकर्मणा धनानि यस्य कस्यचित् ।अबुद्धिमोहजैर्गुणैः शतैक एव युज्यते ॥ ६८ ॥

Segmented

दधाति यः स्व-कर्मणा धनानि यस्य कस्यचित् अबुद्धि-मोह-जैः गुणैः शत-एकः एव युज्यते

Analysis

Word Lemma Parse
दधाति धा pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
धनानि धन pos=n,g=n,c=2,n=p
यस्य यद् pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
अबुद्धि अबुद्धि pos=n,comp=y
मोह मोह pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
शत शत pos=n,comp=y
एकः एक pos=n,g=m,c=1,n=s
एव एव pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat