Original

इदं निदर्शनं मया तवेह पुत्र संमतम् ।स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत् ॥ ६७ ॥

Segmented

इदम् निदर्शनम् मया ते इह पुत्र संमतम् स्व-दर्शन-अनुमानतः प्रवर्णितम् कुरुष्व तत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
इह इह pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
संमतम् सम्मन् pos=va,g=n,c=1,n=s,f=part
स्व स्व pos=a,comp=y
दर्शन दर्शन pos=n,comp=y
अनुमानतः अनुमान pos=n,g=n,c=5,n=s
प्रवर्णितम् प्रवर्णय् pos=va,g=n,c=2,n=s,f=part
कुरुष्व कृ pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s