Original

सकूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान् ।न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम् ॥ ६६ ॥

Segmented

स कूल-मूल-बान्धवम् प्रभुः हरति असङ्गवत् न सन्ति यस्य वारकाः कुरुष्व धर्म-संनिधि

Analysis

Word Lemma Parse
pos=i
कूल कूल pos=n,comp=y
मूल मूल pos=n,comp=y
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
हरति हृ pos=v,p=3,n=s,l=lat
असङ्गवत् असङ्गवत् pos=a,g=m,c=1,n=s
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
वारकाः वारक pos=n,g=m,c=1,n=p
कुरुष्व कृ pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
संनिधि संनिधि pos=n,g=m,c=2,n=s