Original

यदेकपातिनां सतां भवत्यमुत्र गच्छताम् ।भयेषु सांपरायिकं निधत्स्व तं महानिधिम् ॥ ६५ ॥

Segmented

यद् एकपातिनाम् सताम् भवति अमुत्र गच्छताम् भयेषु सांपरायिकम् निधत्स्व तम् महा-निधिम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
एकपातिनाम् एकपातिन् pos=a,g=m,c=6,n=p
सताम् सत् pos=a,g=m,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
अमुत्र अमुत्र pos=i
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
भयेषु भय pos=n,g=n,c=7,n=p
सांपरायिकम् साम्परायिक pos=a,g=n,c=1,n=s
निधत्स्व निधा pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
निधिम् निधि pos=n,g=m,c=2,n=s