Original

यदा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि ।तथा गतिं गमिष्यतः किमात्मना परेण वा ॥ ६४ ॥

Segmented

यदा त्वम् एव पृष्ठतस् त्वम् अग्रतो गमिष्यसि तथा गतिम् गमिष्यतः किम् आत्मना परेण वा

Analysis

Word Lemma Parse
यदा यदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
पृष्ठतस् पृष्ठतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्रतो अग्रतस् pos=i
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
तथा तथा pos=i
गतिम् गति pos=n,g=f,c=2,n=s
गमिष्यतः गम् pos=va,g=m,c=6,n=s,f=part
किम् किम् pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
परेण पर pos=n,g=m,c=3,n=s
वा वा pos=i