Original

गता द्विरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः ।कुरुष्व धर्मसंचयं वयो हि तेऽतिवर्तते ॥ ६२ ॥

Segmented

गता द्विरष्टवर्षता ध्रुवो ऽसि कुरुष्व धर्म-संचयम् वयो हि ते ऽतिवर्तते

Analysis

Word Lemma Parse
गता गम् pos=va,g=m,c=1,n=p,f=part
द्विरष्टवर्षता ध्रुव pos=a,g=m,c=1,n=s
ध्रुवो अस् pos=v,p=2,n=s,l=lat
ऽसि पञ्चविंशक pos=a,g=m,c=1,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
संचयम् संचय pos=n,g=m,c=2,n=s
वयो वयस् pos=n,g=n,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat