Original

प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः ।व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः ॥ ६० ॥

Segmented

प्रजापतेः सलोकताम् बृहस्पतेः शतक्रतोः व्रजन्ति ते पराम् गतिम् गृहस्थ-धर्म-सेतुभिः

Analysis

Word Lemma Parse
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
सलोकताम् सलोकता pos=n,g=f,c=2,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
गृहस्थ गृहस्थ pos=n,comp=y
धर्म धर्म pos=n,comp=y
सेतुभिः सेतु pos=n,g=m,c=3,n=p