Original

यथाप्सरोगणाः फलं सुखं महर्षिभिः सह ।तथाप्नुवन्ति कर्मतो विमानकामगामिनः ॥ ५८ ॥

Segmented

यथा अप्सरः-गणाः फलम् सुखम् महा-ऋषिभिः सह तथा आप्नुवन्ति कर्मतो विमान-काम-गामिनः

Analysis

Word Lemma Parse
यथा यथा pos=i
अप्सरः अप्सरस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
फलम् फल pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सह सह pos=i
तथा तथा pos=i
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat
कर्मतो कर्मन् pos=n,g=n,c=5,n=s
विमान विमान pos=n,comp=y
काम काम pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p