Original

न तत्र संविभज्यते स्वकर्मणा परस्परम् ।यथाकृतं स्वकर्मजं तदेव भुज्यते फलम् ॥ ५७ ॥

Segmented

न तत्र संविभज्यते स्व-कर्मणा परस्परम् यथा कृतम् स्व-कर्म-जम् तद् एव भुज्यते फलम्

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
संविभज्यते संविभज् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
यथा यथा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
भुज्यते भुज् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=1,n=s