Original

अनेकपारिपन्थिके विरूपरौद्ररक्षिते ।स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति ॥ ५६ ॥

Segmented

अनेक-पारिपन्थिके विरूप-रौद्र-रक्षिते स्वम् एव कर्म रक्ष्यताम् स्व-कर्म तत्र गच्छति

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
पारिपन्थिके पारिपन्थिक pos=n,g=m,c=7,n=s
विरूप विरूप pos=a,comp=y
रौद्र रौद्र pos=a,comp=y
रक्षिते रक्ष् pos=va,g=m,c=7,n=s,f=part
स्वम् स्व pos=a,g=n,c=1,n=s
एव एव pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
रक्ष्यताम् रक्ष् pos=v,p=3,n=s,l=lot
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat