Original

यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु ।प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय ॥ ५५ ॥

Segmented

यथा अनिशेषु सर्वतस् स्पृः सर्वदा अरिषु प्रकाश-गूढ-वृत्तिषु स्वधर्मम् एव पालय

Analysis

Word Lemma Parse
यथा यथा pos=i
अनिशेषु अनिश pos=a,g=m,c=7,n=p
सर्वतस् सर्वतस् pos=i
स्पृः स्पृश् pos=va,g=m,c=7,n=p,f=part
सर्वदा सर्वदा pos=i
अरिषु अरि pos=n,g=m,c=7,n=p
प्रकाश प्रकाश pos=a,comp=y
गूढ गुह् pos=va,comp=y,f=part
वृत्तिषु वृत्ति pos=n,g=m,c=7,n=p
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
एव एव pos=i
पालय पालय् pos=v,p=2,n=s,l=lot