Original

इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः ।त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः ॥ ५४ ॥

Segmented

इह अग्नि-सूर्य-वायवः शरीरम् आश्रिताः त्रयः त एव तस्य साक्षिणो भवन्ति धर्म-दर्शिनः

Analysis

Word Lemma Parse
इह इह pos=i
अग्नि अग्नि pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
वायवः वायु pos=n,g=m,c=1,n=p
शरीरम् शरीर pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
साक्षिणो साक्षिन् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p