Original

मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः ।प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः ॥ ५३ ॥

Segmented

मनुष्य-देह-शून्यकम् भवति अमुत्र गच्छतः प्रपश्य बुद्धि-चक्षुषा प्रदृश्यते हि सर्वतः

Analysis

Word Lemma Parse
मनुष्य मनुष्य pos=n,comp=y
देह देह pos=n,comp=y
शून्यकम् शून्यक pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अमुत्र अमुत्र pos=i
गच्छतः गम् pos=va,g=m,c=5,n=s,f=part
प्रपश्य प्रपश् pos=v,p=2,n=s,l=lot
बुद्धि बुद्धि pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
हि हि pos=i
सर्वतः सर्वतस् pos=i