Original

परत्रगामिकस्य ते कृताकृतस्य कर्मणः ।न साक्षिरात्मना समो नृणामिहास्ति कश्चन ॥ ५२ ॥

Segmented

परत्र गामिकस्य ते कृत-अकृतस्य कर्मणः न साक्षिः आत्मना समो नृणाम् इह अस्ति कश्चन

Analysis

Word Lemma Parse
परत्र परत्र pos=i
गामिकस्य गामिक pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृत कृ pos=va,comp=y,f=part
अकृतस्य अकृत pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
pos=i
साक्षिः साक्षि pos=n,g=m,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
समो सम pos=n,g=m,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s