Original

हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः ।न तस्य देहसंक्षये भवन्ति कार्यसाधकाः ॥ ५१ ॥

Segmented

हिरण्य-रत्न-संचयाः शुभ-अशुभेन संचिताः न तस्य देह-संक्षये भवन्ति कार्य-साधकाः

Analysis

Word Lemma Parse
हिरण्य हिरण्य pos=n,comp=y
रत्न रत्न pos=n,comp=y
संचयाः संचय pos=n,g=m,c=1,n=p
शुभ शुभ pos=n,comp=y
अशुभेन अशुभ pos=n,g=n,c=3,n=s
संचिताः संचि pos=va,g=m,c=1,n=p,f=part
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
देह देह pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
कार्य कार्य pos=n,comp=y
साधकाः साधक pos=a,g=m,c=1,n=p