Original

यदेव कर्म केवलं स्वयं कृतं शुभाशुभम् ।तदेव तस्य यौतकं भवत्यमुत्र गच्छतः ॥ ५० ॥

Segmented

यद् एव कर्म केवलम् स्वयम् कृतम् शुभ-अशुभम् तद् एव तस्य यौतकम् भवति अमुत्र गच्छतः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
एव एव pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
केवलम् केवलम् pos=i
स्वयम् स्वयम् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
यौतकम् यौतक pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अमुत्र अमुत्र pos=i
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part