Original

सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् ।देवतातिथिशेषेण यात्रां प्राणस्य संश्रय ॥ ५ ॥

Segmented

सत्ये तिष्ठ रतो धर्मे हित्वा सर्वम् अनार्जवम् देवता-अतिथि-शेषेण यात्राम् प्राणस्य संश्रय

Analysis

Word Lemma Parse
सत्ये सत्य pos=n,g=n,c=7,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
रतो रम् pos=va,g=m,c=1,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
हित्वा हा pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनार्जवम् अनार्जव pos=n,g=n,c=2,n=s
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
यात्राम् यात्रा pos=n,g=f,c=2,n=s
प्राणस्य प्राण pos=n,g=m,c=6,n=s
संश्रय संश्रि pos=v,p=2,n=s,l=lot