Original

न मातृपितृबान्धवा न संस्तुतः प्रियो जनः ।अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम् ॥ ४९ ॥

Segmented

न मातृ-पितृ-बान्धवाः न संस्तुतः प्रियो जनः अनुव्रजन्ति संकटे व्रजन्तम् एकपातिनम्

Analysis

Word Lemma Parse
pos=i
मातृ मातृ pos=n,comp=y
पितृ पितृ pos=n,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
pos=i
संस्तुतः संस्तु pos=va,g=m,c=1,n=s,f=part
प्रियो प्रिय pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
अनुव्रजन्ति अनुव्रज् pos=v,p=3,n=p,l=lat
संकटे संकट pos=n,g=n,c=7,n=s
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
एकपातिनम् एकपातिन् pos=a,g=m,c=2,n=s