Original

परत्र येन जीव्यते तदेव पुत्र दीयताम् ।धनं यदक्षयं ध्रुवं समर्जयस्व तत्स्वयम् ॥ ४७ ॥

Segmented

परत्र येन जीव्यते तद् एव पुत्र दीयताम् धनम् यद् अक्षयम् ध्रुवम् समर्जयस्व तत् स्वयम्

Analysis

Word Lemma Parse
परत्र परत्र pos=i
येन यद् pos=n,g=n,c=3,n=s
जीव्यते जीव् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
धनम् धन pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
समर्जयस्व समर्जय् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i