Original

न तत्र संविभज्यते स्वकर्मभिः परस्परम् ।यदेव यस्य यौतकं तदेव तत्र सोऽश्नुते ॥ ४६ ॥

Segmented

न तत्र संविभज्यते स्व-कर्मभिः परस्परम् यद् एव यस्य यौतकम् तद् एव तत्र सो ऽश्नुते

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
संविभज्यते संविभज् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
एव एव pos=i
यस्य यद् pos=n,g=m,c=6,n=s
यौतकम् यौतक pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
तत्र तत्र pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽश्नुते अश् pos=v,p=3,n=s,l=lat