Original

धनस्य यस्य राजतो भयं न चास्ति चौरतः ।मृतं च यन्न मुञ्चति समर्जयस्व तद्धनम् ॥ ४५ ॥

Segmented

धनस्य यस्य राजतो भयम् न च अस्ति चौरतः मृतम् च यत् न मुञ्चति समर्जयस्व तद् धनम्

Analysis

Word Lemma Parse
धनस्य धन pos=n,g=n,c=6,n=s
यस्य यद् pos=n,g=n,c=6,n=s
राजतो राजन् pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
चौरतः चौर pos=n,g=m,c=5,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
मुञ्चति मुच् pos=v,p=3,n=s,l=lat
समर्जयस्व समर्जय् pos=v,p=2,n=s,l=lot
तद् तद् pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s