Original

पुरा कुसंगतानि ते सुहृन्मुखाश्च शत्रवः ।विचालयन्ति दर्शनाद्घटस्व पुत्र यत्परम् ॥ ४४ ॥

Segmented

पुरा कुसंगतानि ते सुहृद्-मुखाः च शत्रवः विचालयन्ति दर्शनाद् घटस्व पुत्र यत् परम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
कुसंगतानि कुसंगत pos=n,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
सुहृद् सुहृद् pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p
विचालयन्ति विचालय् pos=v,p=3,n=p,l=lat
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
घटस्व घट् pos=v,p=2,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s