Original

सत्यमार्जवमक्रोधमनसूयां दमं तपः ।अहिंसां चानृशंस्यं च विधिवत्परिपालय ॥ ४ ॥

Segmented

सत्यम् आर्जवम् अक्रोधम् अनसूयाम् दमम् तपः अहिंसाम् च आनृशंस्यम् च विधिवत् परिपालय

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
आर्जवम् आर्जव pos=n,g=n,c=2,n=s
अक्रोधम् अक्रोध pos=n,g=m,c=2,n=s
अनसूयाम् अनसूया pos=n,g=f,c=2,n=s
दमम् दम pos=n,g=m,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
अहिंसाम् अहिंसा pos=n,g=f,c=2,n=s
pos=i
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=2,n=s
pos=i
विधिवत् विधिवत् pos=i
परिपालय परिपालय् pos=v,p=2,n=s,l=lot