Original

स्मृतिश्च संनिरुध्यते पुरा तवेह पुत्रक ।समाकुलस्य गच्छतः समाधिमुत्तमं कुरु ॥ ३८ ॥

Segmented

स्मृतिः च संनिरुध्यते पुरा ते इह पुत्रक समाकुलस्य गच्छतः समाधिम् उत्तमम् कुरु

Analysis

Word Lemma Parse
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
pos=i
संनिरुध्यते संनिरुध् pos=v,p=3,n=s,l=lat
पुरा पुरा pos=i
ते त्वद् pos=n,g=,c=6,n=s
इह इह pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
समाकुलस्य समाकुल pos=a,g=m,c=6,n=s
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
समाधिम् समाधि pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot