Original

पुरा सहिक्क एव ते प्रवाति मारुतोऽन्तकः ।पुरा च विभ्रमन्ति ते दिशो महाभयागमे ॥ ३७ ॥

Segmented

पुरा स हिक्कः एव ते प्रवाति मारुतो ऽन्तकः पुरा च विभ्रमन्ति ते दिशो महा-भय-आगमे

Analysis

Word Lemma Parse
पुरा पुरा pos=i
pos=i
हिक्कः हिक्का pos=n,g=m,c=1,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रवाति प्रवा pos=v,p=3,n=s,l=lat
मारुतो मारुत pos=n,g=m,c=1,n=s
ऽन्तकः अन्तक pos=a,g=m,c=1,n=s
पुरा पुरा pos=i
pos=i
विभ्रमन्ति विभ्रम् pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s
दिशो दिश् pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
भय भय pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s