Original

पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् ।तवेह जीवितं यमो न चास्ति तस्य वारकः ॥ ३५ ॥

Segmented

पुरा स मूल-बान्धवम् प्रभुः हरति अदुःख-विद् ते इह जीवितम् यमो न च अस्ति तस्य वारकः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
pos=i
मूल मूल pos=n,comp=y
बान्धवम् बान्धव pos=n,g=n,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
हरति हृ pos=v,p=3,n=s,l=lat
अदुःख अदुःख pos=a,comp=y
विद् विद् pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इह इह pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
यमो यम pos=n,g=m,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
वारकः वारक pos=n,g=m,c=1,n=s