Original

पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात् ।तदन्तिकाय दारुणैः प्रयत्नमार्जवे कुरु ॥ ३४ ॥

Segmented

पुरा मृतः प्रणीयसे यमस्य मृत्यु-शासनात् तद्-अन्तिकाय दारुणैः प्रयत्नम् आर्जवे कुरु

Analysis

Word Lemma Parse
पुरा पुरा pos=i
मृतः मृ pos=va,g=m,c=1,n=s,f=part
प्रणीयसे प्रणी pos=v,p=2,n=s,l=lat
यमस्य यम pos=n,g=m,c=6,n=s
मृत्यु मृत्यु pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
तद् तद् pos=n,comp=y
अन्तिकाय अन्तिक pos=n,g=n,c=4,n=s
दारुणैः दारुण pos=a,g=m,c=3,n=p
प्रयत्नम् प्रयत्न pos=n,g=m,c=2,n=s
आर्जवे आर्जव pos=n,g=n,c=7,n=s
कुरु कृ pos=v,p=2,n=s,l=lot