Original

प्रयास्यतां किमास्यते समुत्थितं महद्भयम् ।अतिप्रमाथि दारुणं सुखस्य संविधीयताम् ॥ ३३ ॥

Segmented

प्रयास्यताम् किम् आस्यते समुत्थितम् महद् भयम् अति प्रमाथि दारुणम् सुखस्य संविधीयताम्

Analysis

Word Lemma Parse
प्रयास्यताम् प्रया pos=va,g=m,c=6,n=p,f=part
किम् किम् pos=i
आस्यते आस् pos=v,p=3,n=s,l=lat
समुत्थितम् समुत्था pos=va,g=n,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
अति अति pos=i
प्रमाथि प्रमाथिन् pos=a,g=n,c=1,n=s
दारुणम् दारुण pos=a,g=n,c=1,n=s
सुखस्य सुख pos=n,g=n,c=6,n=s
संविधीयताम् संविधा pos=v,p=3,n=s,l=lot