Original

उष्णां वैतरणीं महानदीमवगाढोऽसिपत्रवनभिन्नगात्रः ।परशुवनशयो निपतितो वसति च महानिरये भृशार्तः ॥ ३१ ॥

Segmented

उष्णाम् वैतरणीम् महा-नदीम् अवगाढो असिपत्त्रवन-भिन्न-गात्रः परशुवन-शयः निपतितो वसति च महानिरये भृश-आर्तः

Analysis

Word Lemma Parse
उष्णाम् उष्ण pos=a,g=f,c=2,n=s
वैतरणीम् वैतरणी pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
अवगाढो अवगाह् pos=va,g=m,c=1,n=s,f=part
असिपत्त्रवन असिपत्त्रवन pos=n,comp=y
भिन्न भिद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
परशुवन परशुवन pos=n,comp=y
शयः शय pos=a,g=m,c=1,n=s
निपतितो निपत् pos=va,g=m,c=1,n=s,f=part
वसति वस् pos=v,p=3,n=s,l=lat
pos=i
महानिरये महानिरय pos=n,g=m,c=7,n=s
भृश भृश pos=a,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s