Original

यो लुब्धः सुभृशं प्रियानृतश्च मनुष्यः सततनिकृतिवञ्चनारतिः स्यात् ।उपनिधिभिरसुखकृत्स परमनिरयगो भृशमसुखमनुभवति दुष्कृतकर्मा ॥ ३० ॥

Segmented

यो लुब्धः सु भृशम् प्रिय-अनृतः च मनुष्यः सतत-निकृति-वञ्चन-रतिः स्यात् उपनिधिभिः असुख-कृत् स परम-निरय-गः भृशम् असुखम् अनुभवति दुष्कृत-कर्मा

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
भृशम् भृशम् pos=i
प्रिय प्रिय pos=a,comp=y
अनृतः अनृत pos=n,g=m,c=1,n=s
pos=i
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s
सतत सतत pos=a,comp=y
निकृति निकृति pos=n,comp=y
वञ्चन वञ्चन pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
उपनिधिभिः उपनिधि pos=n,g=m,c=3,n=p
असुख असुख pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
निरय निरय pos=n,comp=y
गः pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
असुखम् असुख pos=n,g=n,c=2,n=s
अनुभवति अनुभू pos=v,p=3,n=s,l=lat
दुष्कृत दुष्कृत pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s