Original

धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ ।क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः ॥ ३ ॥

Segmented

धर्मम् पुत्र निषेवस्व सु तीक्ष्णौ हि हिम-आतपौ क्षुध्-पिपासे च वायुम् च जय नित्यम् जित-इन्द्रियः

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
निषेवस्व निषेव् pos=v,p=2,n=s,l=lot
सु सु pos=i
तीक्ष्णौ तीक्ष्ण pos=a,g=m,c=2,n=d
हि हि pos=i
हिम हिम pos=n,comp=y
आतपौ आतप pos=n,g=m,c=2,n=d
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=2,n=d
pos=i
वायुम् वायु pos=n,g=m,c=2,n=s
pos=i
जय जय pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s