Original

मर्यादा नियताः स्वयंभुवा य इहेमाः प्रभिनत्ति दशगुणा मनोनुगत्वात् ।निवसति भृशमसुखं पितृविषयविपिनमवगाह्य स पापः ॥ २९ ॥

Segmented

मर्यादा नियताः स्वयंभुवा य इह इमाः प्रभिनत्ति दशगुणा मनः-अनुग-त्वात् निवसति भृशम् असुखम् पितृ-विषय-विपिनम् अवगाह्य स पापः

Analysis

Word Lemma Parse
मर्यादा मर्यादा pos=n,g=f,c=2,n=p
नियताः नियम् pos=va,g=f,c=2,n=p,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
यद् pos=n,g=m,c=1,n=s
इह इह pos=i
इमाः इदम् pos=n,g=f,c=2,n=p
प्रभिनत्ति प्रभिद् pos=v,p=3,n=s,l=lat
दशगुणा दशगुण pos=a,g=f,c=2,n=p
मनः मनस् pos=n,comp=y
अनुग अनुग pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
निवसति निवस् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
असुखम् असुख pos=a,g=n,c=2,n=s
पितृ पितृ pos=n,comp=y
विषय विषय pos=n,comp=y
विपिनम् विपिन pos=n,g=n,c=2,n=s
अवगाह्य अवगाह् pos=vi
तद् pos=n,g=m,c=1,n=s
पापः पाप pos=a,g=m,c=1,n=s