Original

राजा धर्मपरः सदा शुभगोप्ता समीक्ष्य सुकृतिनां दधाति लोकान् ।बहुविधमपि चरतः प्रदिशति सुखमनुपगतं निरवद्यम् ॥ २७ ॥

Segmented

राजा धर्म-परः सदा शुभ-गोप्ता समीक्ष्य सुकृतिनाम् दधाति लोकान् बहुविधम् अपि चरतः प्रदिशति सुखम् अनुपगतम् निरवद्यम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
सदा सदा pos=i
शुभ शुभ pos=a,comp=y
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
सुकृतिनाम् सुकृतिन् pos=a,g=m,c=6,n=p
दधाति धा pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
अपि अपि pos=i
चरतः चर् pos=va,g=m,c=2,n=p,f=part
प्रदिशति प्रदिश् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s
अनुपगतम् अनुपगत pos=a,g=n,c=2,n=s
निरवद्यम् निरवद्य pos=a,g=n,c=2,n=s