Original

येऽमी तु प्रचलितधर्मकामवृत्ताः क्रोशन्तः सततमनिष्टसंप्रयोगाः ।क्लिश्यन्ते परिगतवेदनाशरीरा बह्वीभिः सुभृशमधर्मवासनाभिः ॥ २६ ॥

Segmented

ये ऽमी तु प्रचलित-धर्म-काम-वृत्ताः क्रोशन्तः सततम् अनिष्ट-संप्रयोगाः क्लिश्यन्ते परिगम्-वेदना-शरीराः सु भृशम् अधर्म-वासनाभिः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽमी अदस् pos=n,g=m,c=1,n=p
तु तु pos=i
प्रचलित प्रचल् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
वृत्ताः वृत्त pos=n,g=m,c=1,n=p
क्रोशन्तः क्रुश् pos=va,g=m,c=1,n=p,f=part
सततम् सततम् pos=i
अनिष्ट अनिष्ट pos=a,comp=y
संप्रयोगाः संप्रयोग pos=n,g=m,c=1,n=p
क्लिश्यन्ते क्लिश् pos=v,p=3,n=p,l=lat
परिगम् परिगम् pos=va,comp=y,f=part
वेदना वेदना pos=n,comp=y
शरीराः शरीर pos=n,g=m,c=1,n=p
सु सु pos=i
भृशम् भृशम् pos=i
अधर्म अधर्म pos=n,comp=y
वासनाभिः वासना pos=n,g=f,c=3,n=p