Original

तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं गच्छन्तं सततमिहाव्यपेक्षमाणम् ।चक्षुस्ते यदि न परप्रणेतृनेयं धर्मे ते भवतु मनः परं निशम्य ॥ २५ ॥

Segmented

तम् दृष्ट्वा प्रसृतम् अजस्रम् उग्र-वेगम् गच्छन्तम् सततम् चक्षुः ते यदि न पर-प्रणेतृ-नी धर्मे ते भवतु मनः परम् निशम्य

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रसृतम् प्रसृ pos=va,g=m,c=2,n=s,f=part
अजस्रम् अजस्रम् pos=i
उग्र उग्र pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
सततम् सततम् pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यदि यदि pos=i
pos=i
पर पर pos=n,comp=y
प्रणेतृ प्रणेतृ pos=n,comp=y
नी नी pos=va,g=n,c=1,n=s,f=krtya
धर्मे धर्म pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
भवतु भू pos=v,p=3,n=s,l=lot
मनः मनस् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi