Original

ब्राह्मण्यं बहुभिरवाप्यते तपोभिस्तल्लब्ध्वा न परिपणेन हेडितव्यम् ।स्वाध्याये तपसि दमे च नित्ययुक्तः क्षेमार्थी कुशलपरः सदा यतस्व ॥ २३ ॥

Segmented

ब्राह्मण्यम् बहुभिः अवाप्यते तपोभिस् तत् लब्ध्वा न परिपणेन ह ईड् स्वाध्याये तपसि दमे च नित्य-युक्तः क्षेम-अर्थी कुशल-परः सदा यतस्व

Analysis

Word Lemma Parse
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat
तपोभिस् तपस् pos=n,g=n,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
pos=i
परिपणेन परिपण pos=n,g=m,c=3,n=s
pos=i
ईड् ईड् pos=va,g=n,c=1,n=s,f=krtya
स्वाध्याये स्वाध्याय pos=n,g=m,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
दमे दम pos=n,g=m,c=7,n=s
pos=i
नित्य नित्य pos=a,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
क्षेम क्षेम pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
कुशल कुशल pos=a,comp=y
परः पर pos=n,g=m,c=1,n=s
सदा सदा pos=i
यतस्व यत् pos=v,p=2,n=s,l=lot