Original

संपतन्देहजालानि कदाचिदिह मानुषे ।ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय ॥ २१ ॥

Segmented

संपतन् देह-जालानि कदाचिद् इह मानुषे ब्राह्मण्यम् लभते जन्तुः तत् पुत्र परिपालय

Analysis

Word Lemma Parse
संपतन् सम्पत् pos=va,g=m,c=1,n=s,f=part
देह देह pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
कदाचिद् कदाचिद् pos=i
इह इह pos=i
मानुषे मानुष pos=n,g=n,c=7,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
परिपालय परिपालय् pos=v,p=2,n=s,l=lot