Original

क्रमशः संचितशिखो धर्मबुद्धिमयो महान् ।अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् ॥ २० ॥

Segmented

क्रमशः संचित-शिखः धर्म-बुद्धि-मयः महान् अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम्

Analysis

Word Lemma Parse
क्रमशः क्रमशस् pos=i
संचित संचि pos=va,comp=y,f=part
शिखः शिखा pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अन्धकारे अन्धकार pos=n,g=m,c=7,n=s
प्रवेष्टव्ये प्रविश् pos=va,g=m,c=7,n=s,f=krtya
दीपो दीप pos=n,g=m,c=1,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
धार्यताम् धारय् pos=v,p=3,n=s,l=lot