Original

भीष्म उवाच ।प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम् ।अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् ॥ २ ॥

Segmented

भीष्म उवाच प्राकृतेन सु वृत्तेन चरन्तम् अकुतोभयम् अध्याप्य कृत्स्नम् स्वाध्यायम् अन्वशाद् वै पिता सुतम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राकृतेन प्राकृत pos=a,g=n,c=3,n=s
सु सु pos=i
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
अकुतोभयम् अकुतोभय pos=a,g=m,c=2,n=s
अध्याप्य अध्यापय् pos=vi
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
अन्वशाद् अनुशास् pos=v,p=3,n=s,l=lan
वै वै pos=i
पिता पितृ pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s