Original

संचिन्वानकमेवैनं कामानामवितृप्तकम् ।वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ १९ ॥

Segmented

संचिन्वानकम् एव एनम् कामानाम् अवितृप्तकम् वृकी इव उरणम् आसाद्य मृत्युः आदाय गच्छति

Analysis

Word Lemma Parse
संचिन्वानकम् संचिन्वानक pos=a,g=m,c=2,n=s
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कामानाम् काम pos=n,g=m,c=6,n=p
अवितृप्तकम् अवितृप्तक pos=a,g=m,c=2,n=s
वृकी वृकी pos=n,g=f,c=1,n=s
इव इव pos=i
उरणम् उरण pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
आदाय आदा pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat