Original

तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा ।निर्वृतिं लभसे कस्मादकस्मान्मृत्युनाशितः ॥ १८ ॥

Segmented

तिष्ठन्तम् च शयानम् च मृत्युः अन्वेषते यदा निर्वृतिम् लभसे कस्माद् अकस्मात् मृत्यु-नाशितः

Analysis

Word Lemma Parse
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
pos=i
शयानम् शी pos=va,g=m,c=2,n=s,f=part
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अन्वेषते अन्विष् pos=v,p=3,n=s,l=lat
यदा यदा pos=i
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
लभसे लभ् pos=v,p=2,n=s,l=lat
कस्माद् कस्मात् pos=i
अकस्मात् अकस्मात् pos=i
मृत्यु मृत्यु pos=n,comp=y
नाशितः नाशय् pos=va,g=m,c=1,n=s,f=part