Original

अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः ।सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः ॥ १३ ॥

Segmented

अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः सर्व-भक्षाः न पश्यन्ति कर्म-भूमिम् विचेतसः

Analysis

Word Lemma Parse
अद्यकालिकया अद्यकालिक pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=6,n=s
दूरे दूर pos=n,g=n,c=7,n=s
श्व श्वस् pos=i
इति इति pos=i
निर्भयाः निर्भय pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भक्षाः भक्ष pos=n,g=m,c=1,n=p
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
कर्म कर्मन् pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
विचेतसः विचेतस् pos=a,g=m,c=1,n=p