Original

उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम् ।नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै ॥ १२ ॥

Segmented

उपधार्य मतम् तेषाम् वृद्धानाम् धर्म-दर्शिन् नियच्छ परया बुद्ध्या चित्तम् उत्पथ-गामिन् वै

Analysis

Word Lemma Parse
उपधार्य उपधारय् pos=vi
मतम् मत pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=m,c=6,n=p
नियच्छ नियम् pos=v,p=2,n=s,l=lot
परया पर pos=n,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
उत्पथ उत्पथ pos=n,comp=y
गामिन् गामिन् pos=a,g=n,c=2,n=s
वै वै pos=i