Original

ये तु तुष्टाः सुनियताः सत्यागमपरायणाः ।धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च ॥ ११ ॥

Segmented

ये तु तुष्टाः सु नियताः सत्य-आगम-परायणाः धर्म्यम् पन्थानम् आरूढाः तान् उपास्स्व च पृच्छ च

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
नियताः नियम् pos=va,g=m,c=1,n=p,f=part
सत्य सत्य pos=n,comp=y
आगम आगम pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आरूढाः आरुह् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
उपास्स्व उपास् pos=v,p=2,n=s,l=lot
pos=i
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
pos=i