Original

धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः ।अपथा गच्छतां तेषामनुयातापि पीड्यते ॥ १० ॥

Segmented

धर्माय ये ऽभ्यसूयन्ति बुद्धि-मोह-अन्विताः नराः अपथा गच्छताम् तेषाम् अनुयाता अपि पीड्यते

Analysis

Word Lemma Parse
धर्माय धर्म pos=n,g=m,c=4,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽभ्यसूयन्ति अभ्यसूय् pos=v,p=3,n=p,l=lat
बुद्धि बुद्धि pos=n,comp=y
मोह मोह pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
अपथा अपथ् pos=n,g=m,c=3,n=s
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अनुयाता अनुयातृ pos=n,g=m,c=1,n=s
अपि अपि pos=i
पीड्यते पीडय् pos=v,p=3,n=s,l=lat