Original

युधिष्ठिर उवाच ।कथं निर्वेदमापन्नः शुको वैयासकिः पुरा ।एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथम् निर्वेदम् आपन्नः शुको वैयासकिः पुरा एतद् इच्छामि कौरव्य श्रोतुम् कौतूहलम् हि मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
शुको शुक pos=n,g=m,c=1,n=s
वैयासकिः वैयासकि pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s