Original

नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ।पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः ।नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित् ॥ ९ ॥

Segmented

न एव अस्य भविता कश्चिद् न असौ भवति कस्यचित् पथि संगतम् एव इदम् दारैः अन्यैः च बन्धुभिः न अयम् अत्यन्त-संवासः लब्ध-पूर्वः हि केनचित्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
संगतम् संगम् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
दारैः दार pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अत्यन्त अत्यन्त pos=a,comp=y
संवासः संवास pos=n,g=m,c=1,n=s
लब्ध लभ् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
हि हि pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s