Original

सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा ।उह्यमानं निमज्जन्तमप्लवे कालसागरे ।जरामृत्युमहाग्राहे न कश्चिदभिपद्यते ॥ ८ ॥

Segmented

सर्व-भूत-समुच्छेदः स्रोतसा इव उह्यते सदा उह्यमानम् निमज्जन्तम् अप्लवे काल-सागरे जरा-मृत्यु-महा-ग्राहे न कश्चिद् अभिपद्यते

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
समुच्छेदः समुच्छेद pos=n,g=m,c=1,n=s
स्रोतसा स्रोतस् pos=n,g=n,c=3,n=s
इव इव pos=i
उह्यते वह् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
उह्यमानम् वह् pos=va,g=m,c=2,n=s,f=part
निमज्जन्तम् निमज्ज् pos=va,g=m,c=2,n=s,f=part
अप्लवे अप्लव pos=a,g=m,c=7,n=s
काल काल pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s
जरा जरा pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
महा महत् pos=a,comp=y
ग्राहे ग्राह pos=n,g=m,c=7,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat