Original

न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः ।सोऽयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः ॥ ७ ॥

Segmented

न हि अहानि निवर्तन्ते न मासा न पुनः क्षपाः सो ऽयम् प्रपद्यते ऽध्वानम् चिराय ध्रुवम् अध्रुवः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अहानि अहर् pos=n,g=n,c=1,n=p
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
pos=i
मासा मास pos=n,g=m,c=1,n=p
pos=i
पुनः पुनर् pos=i
क्षपाः क्षपा pos=n,g=f,c=1,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat
ऽध्वानम् अध्वन् pos=n,g=m,c=2,n=s
चिराय चिराय pos=i
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
अध्रुवः अध्रुव pos=a,g=m,c=1,n=s