Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च ॥ ३ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् भिक्षोः पञ्चशिखस्य इह संवादम् जनकस्य च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
भिक्षोः भिक्षु pos=n,g=m,c=6,n=s
पञ्चशिखस्य पञ्चशिख pos=n,g=m,c=6,n=s
इह इह pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
pos=i